Original

चातुर्वर्ण्ये स्वधर्मस्थे मर्यादानामसंकरे ।दण्डनीतिकृते क्षेमे प्रजानामकुतोभये ॥ ४ ॥

Segmented

चातुर्वर्ण्ये स्वधर्म-स्थे मर्यादानाम् असंकरे दण्डनीति-कृते क्षेमे प्रजानाम् अकुतोभये

Analysis

Word Lemma Parse
चातुर्वर्ण्ये चातुर्वर्ण्य pos=n,g=n,c=7,n=s
स्वधर्म स्वधर्म pos=n,comp=y
स्थे स्थ pos=a,g=n,c=7,n=s
मर्यादानाम् मर्यादा pos=n,g=f,c=6,n=p
असंकरे असंकर pos=n,g=m,c=7,n=s
दण्डनीति दण्डनीति pos=n,comp=y
कृते कृ pos=va,g=n,c=7,n=s,f=part
क्षेमे क्षेम pos=n,g=n,c=7,n=s
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
अकुतोभये अकुतोभय pos=a,g=n,c=7,n=s