Original

तस्मात्कौरव्य धर्मेण प्रजाः पालय नीतिमान् ।एवंवृत्तः प्रजा रक्षन्स्वर्गं जेतासि दुर्जयम् ॥ ३२ ॥

Segmented

तस्मात् कौरव्य धर्मेण प्रजाः पालय नीतिमान् एवंवृत्तः प्रजा रक्षन् स्वर्गम् जेतासि दुर्जयम्

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
प्रजाः प्रजा pos=n,g=f,c=2,n=p
पालय पालय् pos=v,p=2,n=s,l=lot
नीतिमान् नीतिमत् pos=a,g=m,c=1,n=s
एवंवृत्तः एवंवृत्त pos=a,g=m,c=1,n=s
प्रजा प्रजा pos=n,g=f,c=2,n=p
रक्षन् रक्ष् pos=va,g=m,c=1,n=s,f=part
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
जेतासि जि pos=v,p=2,n=s,l=lrt
दुर्जयम् दुर्जय pos=a,g=m,c=2,n=s