Original

यस्यां भवन्ति भूतानि तद्विद्धि भरतर्षभ ।एष एव परो धर्मो यद्राजा दण्डनीतिमान् ॥ ३१ ॥

Segmented

यस्याम् भवन्ति भूतानि तद् विद्धि भरत-ऋषभ एष एव परो धर्मो यद् राजा दण्डनीतिमान्

Analysis

Word Lemma Parse
यस्याम् यद् pos=n,g=f,c=7,n=s
भवन्ति भू pos=v,p=3,n=p,l=lat
भूतानि भूत pos=n,g=n,c=1,n=p
तद् तद् pos=n,g=n,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
एष एतद् pos=n,g=m,c=1,n=s
एव एव pos=i
परो पर pos=n,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
यद् यत् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
दण्डनीतिमान् दण्डनीतिमत् pos=a,g=m,c=1,n=s