Original

दण्डनीतिं पुरस्कृत्य विजानन्क्षत्रियः सदा ।अनवाप्तं च लिप्सेत लब्धं च परिपालयेत् ॥ २९ ॥

Segmented

दण्डनीतिम् पुरस्कृत्य विजानन् क्षत्रियः सदा अनवाप्तम् च लिप्सेत लब्धम् च परिपालयेत्

Analysis

Word Lemma Parse
दण्डनीतिम् दण्डनीति pos=n,g=f,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
विजानन् विज्ञा pos=va,g=m,c=1,n=s,f=part
क्षत्रियः क्षत्रिय pos=n,g=m,c=1,n=s
सदा सदा pos=i
अनवाप्तम् अनवाप्त pos=a,g=n,c=2,n=s
pos=i
लिप्सेत लिप्स् pos=v,p=3,n=s,l=vidhilin
लब्धम् लभ् pos=va,g=n,c=2,n=s,f=part
pos=i
परिपालयेत् परिपालय् pos=v,p=3,n=s,l=vidhilin