Original

ततो वसति दुष्कर्मा नरके शाश्वतीः समाः ।प्रजानां कल्मषे मग्नोऽकीर्तिं पापं च विन्दति ॥ २८ ॥

Segmented

ततो वसति दुष्कर्मा नरके शाश्वतीः समाः प्रजानाम् कल्मषे मग्नो ऽकीर्तिम् पापम् च विन्दति

Analysis

Word Lemma Parse
ततो ततस् pos=i
वसति वस् pos=v,p=3,n=s,l=lat
दुष्कर्मा दुष्कर्मन् pos=a,g=m,c=1,n=s
नरके नरक pos=n,g=m,c=7,n=s
शाश्वतीः शाश्वत pos=a,g=f,c=2,n=p
समाः समा pos=n,g=f,c=2,n=p
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
कल्मषे कल्मष pos=n,g=n,c=7,n=s
मग्नो मज्ज् pos=va,g=m,c=1,n=s,f=part
ऽकीर्तिम् अकीर्ति pos=n,g=f,c=2,n=s
पापम् पाप pos=n,g=n,c=2,n=s
pos=i
विन्दति विद् pos=v,p=3,n=s,l=lat