Original

प्रवर्तनाद्द्वापरस्य यथाभागमुपाश्नुते ।कलेः प्रवर्तनाद्राजा पापमत्यन्तमश्नुते ॥ २७ ॥

Segmented

प्रवर्तनाद् द्वापरस्य यथाभागम् उपाश्नुते कलेः प्रवर्तनाद् राजा पापम् अत्यन्तम् अश्नुते

Analysis

Word Lemma Parse
प्रवर्तनाद् प्रवर्तन pos=n,g=n,c=5,n=s
द्वापरस्य द्वापर pos=n,g=m,c=6,n=s
यथाभागम् यथाभागम् pos=i
उपाश्नुते उपाश् pos=v,p=3,n=s,l=lat
कलेः कलि pos=n,g=m,c=6,n=s
प्रवर्तनाद् प्रवर्तन pos=n,g=n,c=5,n=s
राजा राजन् pos=n,g=m,c=1,n=s
पापम् पाप pos=n,g=n,c=2,n=s
अत्यन्तम् अत्यन्त pos=a,g=n,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat