Original

कृतस्य करणाद्राजा स्वर्गमत्यन्तमश्नुते ।त्रेतायाः करणाद्राजा स्वर्गं नात्यन्तमश्नुते ॥ २६ ॥

Segmented

कृतस्य करणाद् राजा स्वर्गम् अत्यन्तम् अश्नुते त्रेतायाः करणाद् राजा स्वर्गम् न अत्यन्तम् अश्नुते

Analysis

Word Lemma Parse
कृतस्य कृत pos=n,g=n,c=6,n=s
करणाद् करण pos=n,g=n,c=5,n=s
राजा राजन् pos=n,g=m,c=1,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
अत्यन्तम् अत्यन्त pos=a,g=m,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat
त्रेतायाः त्रेता pos=n,g=f,c=6,n=s
करणाद् करण pos=n,g=n,c=5,n=s
राजा राजन् pos=n,g=m,c=1,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
pos=i
अत्यन्तम् अत्यन्त pos=a,g=m,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat