Original

रसाः सर्वे क्षयं यान्ति यदा नेच्छति भूमिपः ।प्रजाः संरक्षितुं सम्यग्दण्डनीतिसमाहितः ॥ २४ ॥

Segmented

रसाः सर्वे क्षयम् यान्ति यदा न इच्छति भूमिपः प्रजाः संरक्षितुम् सम्यग् दण्डनीति-समाहितः

Analysis

Word Lemma Parse
रसाः रस pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
क्षयम् क्षय pos=n,g=m,c=2,n=s
यान्ति या pos=v,p=3,n=p,l=lat
यदा यदा pos=i
pos=i
इच्छति इष् pos=v,p=3,n=s,l=lat
भूमिपः भूमिप pos=n,g=m,c=1,n=s
प्रजाः प्रजा pos=n,g=f,c=2,n=p
संरक्षितुम् संरक्ष् pos=vi
सम्यग् सम्यक् pos=i
दण्डनीति दण्डनीति pos=n,comp=y
समाहितः समाहित pos=a,g=m,c=1,n=s