Original

विधवाश्च भवन्त्यत्र नृशंसा जायते प्रजा ।क्वचिद्वर्षति पर्जन्यः क्वचित्सस्यं प्ररोहति ॥ २३ ॥

Segmented

विधवाः च भवन्ति अत्र नृशंसा जायते प्रजा क्वचिद् वर्षति पर्जन्यः क्वचित् सस्यम् प्ररोहति

Analysis

Word Lemma Parse
विधवाः विधवा pos=n,g=f,c=1,n=p
pos=i
भवन्ति भू pos=v,p=3,n=p,l=lat
अत्र अत्र pos=i
नृशंसा नृशंस pos=a,g=f,c=1,n=s
जायते जन् pos=v,p=3,n=s,l=lat
प्रजा प्रजा pos=n,g=f,c=1,n=s
क्वचिद् क्वचिद् pos=i
वर्षति वृष् pos=v,p=3,n=s,l=lat
पर्जन्यः पर्जन्य pos=n,g=m,c=1,n=s
क्वचित् क्वचिद् pos=i
सस्यम् सस्य pos=n,g=n,c=1,n=s
प्ररोहति प्ररुह् pos=v,p=3,n=s,l=lat