Original

ह्रसन्ति च मनुष्याणां स्वरवर्णमनांस्युत ।व्याधयश्च भवन्त्यत्र म्रियन्ते चागतायुषः ॥ २२ ॥

Segmented

ह्रसन्ति च मनुष्याणाम् स्वर-वर्ण-मनांसि उत व्याधयः च भवन्ति अत्र म्रियन्ते च आगत-आयुषः

Analysis

Word Lemma Parse
ह्रसन्ति ह्रस् pos=v,p=3,n=p,l=lat
pos=i
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
स्वर स्वर pos=n,comp=y
वर्ण वर्ण pos=n,comp=y
मनांसि मनस् pos=n,g=n,c=1,n=p
उत उत pos=i
व्याधयः व्याधि pos=n,g=m,c=1,n=p
pos=i
भवन्ति भू pos=v,p=3,n=p,l=lat
अत्र अत्र pos=i
म्रियन्ते मृ pos=v,p=3,n=p,l=lat
pos=i
आगत आगम् pos=va,comp=y,f=part
आयुषः आयुस् pos=n,g=m,c=1,n=p