Original

वैदिकानि च कर्माणि भवन्ति विगुणान्युत ।ऋतवो नसुखाः सर्वे भवन्त्यामयिनस्तथा ॥ २१ ॥

Segmented

वैदिकानि च कर्माणि भवन्ति विगुणानि उत ऋतवो न सुखाः सर्वे भवन्ति आमयिन् तथा

Analysis

Word Lemma Parse
वैदिकानि वैदिक pos=a,g=n,c=1,n=p
pos=i
कर्माणि कर्मन् pos=n,g=n,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
विगुणानि विगुण pos=a,g=n,c=1,n=p
उत उत pos=i
ऋतवो ऋतु pos=n,g=m,c=1,n=p
pos=i
सुखाः सुख pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
आमयिन् आमयिन् pos=a,g=m,c=1,n=p
तथा तथा pos=i