Original

शूद्रा भैक्षेण जीवन्ति ब्राह्मणाः परिचर्यया ।योगक्षेमस्य नाशश्च वर्तते वर्णसंकरः ॥ २० ॥

Segmented

शूद्रा भैक्षेण जीवन्ति ब्राह्मणाः परिचर्यया योगक्षेमस्य नाशः च वर्तते वर्ण-सङ्करः

Analysis

Word Lemma Parse
शूद्रा शूद्र pos=n,g=m,c=1,n=p
भैक्षेण भैक्ष pos=n,g=n,c=3,n=s
जीवन्ति जीव् pos=v,p=3,n=p,l=lat
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
परिचर्यया परिचर्या pos=n,g=f,c=3,n=s
योगक्षेमस्य योगक्षेम pos=n,g=n,c=6,n=s
नाशः नाश pos=n,g=m,c=1,n=s
pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat
वर्ण वर्ण pos=n,comp=y
सङ्करः संकर pos=n,g=m,c=1,n=s