Original

भीष्म उवाच ।महाभाग्यं दण्डनीत्याः सिद्धैः शब्दैः सहेतुकैः ।शृणु मे शंसतो राजन्यथावदिह भारत ॥ २ ॥

Segmented

भीष्म उवाच महाभाग्यम् दण्डनीत्याः सिद्धैः शब्दैः स हेतुकैः शृणु मे शंसतो राजन् यथावद् इह भारत

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
महाभाग्यम् महाभाग्य pos=n,g=n,c=1,n=s
दण्डनीत्याः दण्डनीति pos=n,g=f,c=6,n=s
सिद्धैः सिध् pos=va,g=m,c=3,n=p,f=part
शब्दैः शब्द pos=n,g=m,c=3,n=p
pos=i
हेतुकैः हेतुक pos=a,g=m,c=3,n=p
शृणु श्रु pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
शंसतो शंस् pos=va,g=m,c=6,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
यथावद् यथावत् pos=i
इह इह pos=i
भारत भारत pos=n,g=m,c=8,n=s