Original

कलावधर्मो भूयिष्ठं धर्मो भवति तु क्वचित् ।सर्वेषामेव वर्णानां स्वधर्माच्च्यवते मनः ॥ १९ ॥

Segmented

कलौ अधर्मः भूयिष्ठम् धर्मो भवति तु क्वचित् सर्वेषाम् एव वर्णानाम् स्वधर्मात् च्यवते मनः

Analysis

Word Lemma Parse
कलौ कलि pos=n,g=m,c=7,n=s
अधर्मः अधर्म pos=n,g=m,c=1,n=s
भूयिष्ठम् भूयिष्ठ pos=a,g=n,c=2,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
तु तु pos=i
क्वचित् क्वचिद् pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
एव एव pos=i
वर्णानाम् वर्ण pos=n,g=m,c=6,n=p
स्वधर्मात् स्वधर्म pos=n,g=m,c=5,n=s
च्यवते च्यु pos=v,p=3,n=s,l=lat
मनः मनस् pos=n,g=n,c=1,n=s