Original

दण्डनीतिं परित्यज्य यदा कार्त्स्न्येन भूमिपः ।प्रजाः क्लिश्नात्ययोगेन प्रविश्यति तदा कलिः ॥ १८ ॥

Segmented

दण्डनीतिम् परित्यज्य यदा कार्त्स्न्येन भूमिपः प्रजाः क्लिश्नाति अयोगेन प्रविश्यति तदा कलिः

Analysis

Word Lemma Parse
दण्डनीतिम् दण्डनीति pos=n,g=f,c=2,n=s
परित्यज्य परित्यज् pos=vi
यदा यदा pos=i
कार्त्स्न्येन कार्त्स्न्य pos=n,g=n,c=3,n=s
भूमिपः भूमिप pos=n,g=m,c=1,n=s
प्रजाः प्रजा pos=n,g=f,c=2,n=p
क्लिश्नाति क्लिश् pos=v,p=3,n=s,l=lat
अयोगेन अयोग pos=n,g=m,c=3,n=s
प्रविश्यति प्रविश् pos=v,p=3,n=s,l=lat
तदा तदा pos=i
कलिः कलि pos=n,g=m,c=1,n=s