Original

अशुभस्य तदा अर्धं द्वावंशावनुवर्तते ।कृष्टपच्यैव पृथिवी भवत्यल्पफला तथा ॥ १७ ॥

Segmented

अशुभस्य तदा अर्धम् द्वौ अंशा अनुवर्तते कृष्ट-पच्या एव पृथिवी भवति अल्प-फला तथा

Analysis

Word Lemma Parse
अशुभस्य अशुभ pos=a,g=n,c=6,n=s
तदा तदा pos=i
अर्धम् अर्ध pos=n,g=n,c=1,n=s
द्वौ द्वि pos=n,g=m,c=2,n=d
अंशा अंश pos=n,g=m,c=2,n=d
अनुवर्तते अनुवृत् pos=v,p=3,n=s,l=lat
कृष्ट कृष् pos=va,comp=y,f=part
पच्या पच्य pos=a,g=f,c=1,n=s
एव एव pos=i
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
अल्प अल्प pos=a,comp=y
फला फल pos=n,g=f,c=1,n=s
तथा तथा pos=i