Original

अर्धं त्यक्त्वा यदा राजा नीत्यर्धमनुवर्तते ।ततस्तु द्वापरं नाम स कालः संप्रवर्तते ॥ १६ ॥

Segmented

अर्धम् त्यक्त्वा यदा राजा नीति-अर्धम् अनुवर्तते ततस् तु द्वापरम् नाम स कालः सम्प्रवर्तते

Analysis

Word Lemma Parse
अर्धम् अर्ध pos=n,g=n,c=2,n=s
त्यक्त्वा त्यज् pos=vi
यदा यदा pos=i
राजा राजन् pos=n,g=m,c=1,n=s
नीति नीति pos=n,comp=y
अर्धम् अर्ध pos=n,g=n,c=2,n=s
अनुवर्तते अनुवृत् pos=v,p=3,n=s,l=lat
ततस् ततस् pos=i
तु तु pos=i
द्वापरम् द्वापर pos=n,g=n,c=1,n=s
नाम नाम pos=i
तद् pos=n,g=m,c=1,n=s
कालः काल pos=n,g=m,c=1,n=s
सम्प्रवर्तते सम्प्रवृत् pos=v,p=3,n=s,l=lat