Original

दण्डनीत्या यदा राजा त्रीनंशाननुवर्तते ।चतुर्थमंशमुत्सृज्य तदा त्रेता प्रवर्तते ॥ १४ ॥

Segmented

दण्डनीत्या यदा राजा त्रीन् अंशान् अनुवर्तते चतुर्थम् अंशम् उत्सृज्य तदा त्रेता प्रवर्तते

Analysis

Word Lemma Parse
दण्डनीत्या दण्डनीति pos=n,g=f,c=6,n=s
यदा यदा pos=i
राजा राजन् pos=n,g=m,c=1,n=s
त्रीन् त्रि pos=n,g=m,c=2,n=p
अंशान् अंश pos=n,g=m,c=2,n=p
अनुवर्तते अनुवृत् pos=v,p=3,n=s,l=lat
चतुर्थम् चतुर्थ pos=a,g=m,c=2,n=s
अंशम् अंश pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
तदा तदा pos=i
त्रेता त्रेता pos=n,g=f,c=1,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat