Original

नाधर्मो विद्यते तत्र धर्म एव तु केवलः ।इति कार्तयुगानेतान्गुणान्विद्धि युधिष्ठिर ॥ १३ ॥

Segmented

न अधर्मः विद्यते तत्र धर्म एव तु केवलः इति कार्तयुगान् एतान् गुणान् विद्धि युधिष्ठिर

Analysis

Word Lemma Parse
pos=i
अधर्मः अधर्म pos=n,g=m,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i
धर्म धर्म pos=n,g=m,c=1,n=s
एव एव pos=i
तु तु pos=i
केवलः केवल pos=a,g=m,c=1,n=s
इति इति pos=i
कार्तयुगान् कार्तयुग pos=a,g=m,c=2,n=p
एतान् एतद् pos=n,g=m,c=2,n=p
गुणान् गुण pos=n,g=m,c=2,n=p
विद्धि विद् pos=v,p=2,n=s,l=lot
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s