Original

अकृष्टपच्या पृथिवी भवन्त्योषधयस्तथा ।त्वक्पत्रफलमूलानि वीर्यवन्ति भवन्ति च ॥ १२ ॥

Segmented

अकृष्ट-पच्या पृथिवी भवन्त्य् ओषधयः तथा त्वच्-पत्त्र-फल-मूलानि वीर्यवन्ति भवन्ति च

Analysis

Word Lemma Parse
अकृष्ट अकृष्ट pos=a,comp=y
पच्या पच्य pos=a,g=f,c=1,n=s
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
भवन्त्य् भू pos=v,p=3,n=p,l=lat
ओषधयः ओषधि pos=n,g=f,c=1,n=p
तथा तथा pos=i
त्वच् त्वच् pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
फल फल pos=n,comp=y
मूलानि मूल pos=n,g=n,c=1,n=p
वीर्यवन्ति वीर्यवत् pos=a,g=n,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
pos=i