Original

व्याधयो न भवन्त्यत्र नाल्पायुर्दृश्यते नरः ।विधवा न भवन्त्यत्र नृशंसो नाभिजायते ॥ ११ ॥

Segmented

व्याधयो न भवन्ति अत्र न अल्प-आयुः दृश्यते नरः विधवा न भवन्ति अत्र नृशंसो न अभिजायते

Analysis

Word Lemma Parse
व्याधयो व्याधि pos=n,g=m,c=1,n=p
pos=i
भवन्ति भू pos=v,p=3,n=p,l=lat
अत्र अत्र pos=i
pos=i
अल्प अल्प pos=a,comp=y
आयुः आयुस् pos=n,g=m,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
नरः नर pos=n,g=m,c=1,n=s
विधवा विधवा pos=n,g=f,c=1,n=p
pos=i
भवन्ति भू pos=v,p=3,n=p,l=lat
अत्र अत्र pos=i
नृशंसो नृशंस pos=a,g=m,c=1,n=s
pos=i
अभिजायते अभिजन् pos=v,p=3,n=s,l=lat