Original

ऋतवश्च सुखाः सर्वे भवन्त्युत निरामयाः ।प्रसीदन्ति नराणां च स्वरवर्णमनांसि च ॥ १० ॥

Segmented

ऋतवः च सुखाः सर्वे भवन्ति उत निरामयाः प्रसीदन्ति नराणाम् च स्वर-वर्ण-मनांसि च

Analysis

Word Lemma Parse
ऋतवः ऋतु pos=n,g=m,c=1,n=p
pos=i
सुखाः सुख pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
उत उत pos=i
निरामयाः निरामय pos=a,g=m,c=1,n=p
प्रसीदन्ति प्रसद् pos=v,p=3,n=p,l=lat
नराणाम् नर pos=n,g=m,c=6,n=p
pos=i
स्वर स्वर pos=n,comp=y
वर्ण वर्ण pos=n,comp=y
मनांसि मनस् pos=n,g=n,c=1,n=p
pos=i