Original

युधिष्ठिर उवाच ।दण्डनीतिश्च राजा च समस्तौ तावुभावपि ।कस्य किं कुर्वतः सिद्ध्यै तन्मे ब्रूहि पितामह ॥ १ ॥

Segmented

युधिष्ठिर उवाच दण्डनीतिः च राजा च समस्तौ तौ उभौ अपि कस्य किम् कुर्वतः सिद्ध्यै तत् मे ब्रूहि पितामह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दण्डनीतिः दण्डनीति pos=n,g=f,c=1,n=s
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
समस्तौ समस्त pos=a,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
अपि अपि pos=i
कस्य pos=n,g=m,c=6,n=s
किम् pos=n,g=n,c=2,n=s
कुर्वतः कृ pos=va,g=m,c=6,n=s,f=part
सिद्ध्यै सिद्धि pos=n,g=f,c=4,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=4,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पितामह पितामह pos=n,g=m,c=8,n=s