Original

ते वयं पृथिवीहेतोरवध्यान्पृथिवीसमान् ।संपरित्यज्य जीवामो हीनार्था हतबान्धवाः ॥ ९ ॥

Segmented

ते वयम् पृथिवी-हेतोः अवध्यान् पृथिवी-समान् सम्परित्यज्य जीवामो हीन-अर्थाः हत-बान्धवाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
पृथिवी पृथिवी pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
अवध्यान् अवध्य pos=a,g=m,c=2,n=p
पृथिवी पृथिवी pos=n,comp=y
समान् सम pos=n,g=m,c=2,n=p
सम्परित्यज्य सम्परित्यज् pos=vi
जीवामो जीव् pos=v,p=1,n=p,l=lat
हीन हा pos=va,comp=y,f=part
अर्थाः अर्थ pos=n,g=m,c=1,n=p
हत हन् pos=va,comp=y,f=part
बान्धवाः बान्धव pos=n,g=m,c=1,n=p