Original

त्रैलोक्यस्यापि राज्येन नास्मान्कश्चित्प्रहर्षयेत् ।बान्धवान्निहतान्दृष्ट्वा पृथिव्यामामिषैषिणः ॥ ८ ॥

Segmented

त्रैलोक्यस्य अपि राज्येन न अस्मान् कश्चित् प्रहर्षयेत् बान्धवान् निहतान् दृष्ट्वा पृथिव्याम् आमिष-एषिणः

Analysis

Word Lemma Parse
त्रैलोक्यस्य त्रैलोक्य pos=n,g=n,c=6,n=s
अपि अपि pos=i
राज्येन राज्य pos=n,g=n,c=3,n=s
pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
प्रहर्षयेत् प्रहर्षय् pos=v,p=3,n=s,l=vidhilin
बान्धवान् बान्धव pos=n,g=m,c=2,n=p
निहतान् निहन् pos=va,g=m,c=2,n=p,f=part
दृष्ट्वा दृश् pos=vi
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
आमिष आमिष pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p