Original

साधु क्षमा दमः शौचमवैरोध्यममत्सरः ।अहिंसा सत्यवचनं नित्यानि वनचारिणाम् ॥ ६ ॥

Segmented

साधु क्षमा दमः शौचम् अवैरोध्यम् अमत्सरः अहिंसा सत्य-वचनम् नित्यानि वन-चारिणाम्

Analysis

Word Lemma Parse
साधु साधु pos=a,g=n,c=1,n=s
क्षमा क्षमा pos=n,g=f,c=1,n=s
दमः दम pos=n,g=m,c=1,n=s
शौचम् शौच pos=n,g=n,c=1,n=s
अवैरोध्यम् अवैरोध्य pos=n,g=n,c=1,n=s
अमत्सरः अमत्सर pos=a,g=m,c=1,n=s
अहिंसा अहिंसा pos=n,g=f,c=1,n=s
सत्य सत्य pos=n,comp=y
वचनम् वचन pos=n,g=n,c=1,n=s
नित्यानि नित्य pos=a,g=n,c=1,n=p
वन वन pos=n,comp=y
चारिणाम् चारिन् pos=a,g=m,c=6,n=p