Original

धिगस्तु क्षात्रमाचारं धिगस्तु बलमौरसम् ।धिगस्त्वमर्षं येनेमामापदं गमिता वयम् ॥ ५ ॥

Segmented

धिग् अस्तु क्षात्रम् आचारम् धिग् अस्तु बलम् औरसम् धिग् अस्तु अमर्षम् येन इमाम् आपदम् गमिता वयम्

Analysis

Word Lemma Parse
धिग् धिक् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
क्षात्रम् क्षात्र pos=a,g=m,c=2,n=s
आचारम् आचार pos=n,g=m,c=2,n=s
धिग् धिक् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
बलम् बल pos=n,g=n,c=2,n=s
औरसम् औरस pos=a,g=n,c=2,n=s
धिग् धिक् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
अमर्षम् अमर्ष pos=n,g=m,c=2,n=s
येन यद् pos=n,g=m,c=3,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
आपदम् आपद् pos=n,g=f,c=2,n=s
गमिता गमय् pos=va,g=m,c=1,n=p,f=part
वयम् मद् pos=n,g=,c=1,n=p