Original

प्रशाधि त्वमिमामुर्वीं क्षेमां निहतकण्टकाम् ।न ममार्थोऽस्ति राज्येन न भोगैर्वा कुरूत्तम ॥ ४० ॥

Segmented

प्रशाधि त्वम् इमाम् उर्वीम् क्षेमाम् निहत-कण्टकाम् न मे अर्थः ऽस्ति राज्येन न भोगैः वा कुरु-उत्तम

Analysis

Word Lemma Parse
प्रशाधि प्रशास् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
उर्वीम् उर्वी pos=n,g=f,c=2,n=s
क्षेमाम् क्षेम pos=a,g=f,c=2,n=s
निहत निहन् pos=va,comp=y,f=part
कण्टकाम् कण्टक pos=n,g=f,c=2,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
अर्थः अर्थ pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
राज्येन राज्य pos=n,g=n,c=3,n=s
pos=i
भोगैः भोग pos=n,g=m,c=3,n=p
वा वा pos=i
कुरु कुरु pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s