Original

अमित्रा नः समृद्धार्था वृत्तार्थाः कुरवः किल ।आत्मानमात्मना हत्वा किं धर्मफलमाप्नुमः ॥ ४ ॥

Segmented

अमित्रा नः समृद्ध-अर्थाः वृत्-अर्थाः कुरवः किल आत्मानम् आत्मना हत्वा किम् धर्म-फलम् आप्नुमः

Analysis

Word Lemma Parse
अमित्रा अमित्र pos=n,g=m,c=1,n=p
नः मद् pos=n,g=,c=6,n=p
समृद्ध समृध् pos=va,comp=y,f=part
अर्थाः अर्थ pos=n,g=m,c=1,n=p
वृत् वृत् pos=va,comp=y,f=part
अर्थाः अर्थ pos=n,g=m,c=1,n=p
कुरवः कुरु pos=n,g=m,c=1,n=p
किल किल pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s
हत्वा हन् pos=vi
किम् pos=n,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
आप्नुमः आप् pos=v,p=1,n=p,l=lat