Original

स परिग्रहमुत्सृज्य कृत्स्नं राज्यं तथैव च ।गमिष्यामि विनिर्मुक्तो विशोको विज्वरस्तथा ॥ ३९ ॥

Segmented

स परिग्रहम् उत्सृज्य कृत्स्नम् राज्यम् तथा एव च गमिष्यामि विनिर्मुक्तो विशोको विज्वरः तथा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
परिग्रहम् परिग्रह pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
विनिर्मुक्तो विनिर्मुच् pos=va,g=m,c=1,n=s,f=part
विशोको विशोक pos=a,g=m,c=1,n=s
विज्वरः विज्वर pos=a,g=m,c=1,n=s
तथा तथा pos=i