Original

न हि कृत्स्नतमो धर्मः शक्यः प्राप्तुमिति श्रुतिः ।परिग्रहवता तन्मे प्रत्यक्षमरिसूदन ॥ ३७ ॥

Segmented

न हि कृत्स्नतमो धर्मः शक्यः प्राप्तुम् इति श्रुतिः परिग्रहवता तत् मे प्रत्यक्षम् अरि-सूदन

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
कृत्स्नतमो कृत्स्नतम pos=a,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
शक्यः शक्य pos=a,g=m,c=1,n=s
प्राप्तुम् प्राप् pos=vi
इति इति pos=i
श्रुतिः श्रुति pos=n,g=f,c=1,n=s
परिग्रहवता परिग्रहवत् pos=a,g=m,c=3,n=s
तत् तद् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=1,n=s
अरि अरि pos=n,comp=y
सूदन सूदन pos=a,g=m,c=8,n=s