Original

त्यागवाञ्जन्ममरणे नाप्नोतीति श्रुतिर्यदा ।प्राप्तवर्त्मा कृतमतिर्ब्रह्म संपद्यते तदा ॥ ३५ ॥

Segmented

त्यागवाञ् जन्म-मरणे न आप्नोति इति श्रुतिः यदा प्राप्त-वर्त्मा कृतमतिः ब्रह्म सम्पद्यते तदा

Analysis

Word Lemma Parse
त्यागवाञ् त्यागवत् pos=a,g=m,c=1,n=s
जन्म जन्मन् pos=n,comp=y
मरणे मरण pos=n,g=n,c=2,n=d
pos=i
आप्नोति आप् pos=v,p=3,n=s,l=lat
इति इति pos=i
श्रुतिः श्रुति pos=n,g=f,c=1,n=s
यदा यदा pos=i
प्राप्त प्राप् pos=va,comp=y,f=part
वर्त्मा वर्त्मन् pos=n,g=m,c=1,n=s
कृतमतिः कृतमति pos=a,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
सम्पद्यते सम्पद् pos=v,p=3,n=s,l=lat
तदा तदा pos=i