Original

धनंजय कृतं पापं कल्याणेनोपहन्यते ।त्यागवांश्च पुनः पापं नालं कर्तुमिति श्रुतिः ॥ ३४ ॥

Segmented

धनंजय कृतम् पापम् कल्याणेन उपहन्यते त्यागवत् च पुनः पापम् न अलम् कर्तुम् इति श्रुतिः

Analysis

Word Lemma Parse
धनंजय धनंजय pos=n,g=m,c=8,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
पापम् पाप pos=n,g=n,c=1,n=s
कल्याणेन कल्याण pos=n,g=n,c=3,n=s
उपहन्यते उपहन् pos=v,p=3,n=s,l=lat
त्यागवत् त्यागवत् pos=a,g=m,c=1,n=s
pos=i
पुनः पुनर् pos=i
पापम् पाप pos=n,g=n,c=2,n=s
pos=i
अलम् अलम् pos=i
कर्तुम् कृ pos=vi
इति इति pos=i
श्रुतिः श्रुति pos=n,g=f,c=1,n=s