Original

हताः शूराः कृतं पापं विषयः स्वो विनाशितः ।हत्वा नो विगतो मन्युः शोको मां रुन्धयत्ययम् ॥ ३३ ॥

Segmented

हताः शूराः कृतम् पापम् विषयः स्वो विनाशितः हत्वा नो विगतो मन्युः शोको माम् रुन्धयति अयम्

Analysis

Word Lemma Parse
हताः हन् pos=va,g=m,c=1,n=p,f=part
शूराः शूर pos=n,g=m,c=1,n=p
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
पापम् पाप pos=n,g=n,c=1,n=s
विषयः विषय pos=n,g=m,c=1,n=s
स्वो स्व pos=a,g=m,c=1,n=s
विनाशितः विनाशय् pos=va,g=m,c=1,n=s,f=part
हत्वा हन् pos=vi
नो मद् pos=n,g=,c=6,n=p
विगतो विगम् pos=va,g=m,c=1,n=s,f=part
मन्युः मन्यु pos=n,g=m,c=1,n=s
शोको शोक pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
रुन्धयति रुन्धय् pos=v,p=3,n=s,l=lat
अयम् इदम् pos=n,g=m,c=1,n=s