Original

सोऽस्माकं वैरपुरुषो दुर्मन्त्रिप्रग्रहं गतः ।दुर्योधनकृते ह्येतत्कुलं नो विनिपातितम् ।अवध्यानां वधं कृत्वा लोके प्राप्ताः स्म वाच्यताम् ॥ ३१ ॥

Segmented

सो ऽस्माकम् वैर-पुरुषः दुर्मन्त्रिन्-प्रग्रहम् गतः दुर्योधन-कृते हि एतत् कुलम् नो विनिपातितम् अवध्यानाम् वधम् कृत्वा लोके प्राप्ताः स्म वचनीय-ताम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽस्माकम् मद् pos=n,g=,c=6,n=p
वैर वैर pos=a,comp=y
पुरुषः पुरुष pos=n,g=m,c=1,n=s
दुर्मन्त्रिन् दुर्मन्त्रिन् pos=n,comp=y
प्रग्रहम् प्रग्रह pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
दुर्योधन दुर्योधन pos=n,comp=y
कृते कृते pos=i
हि हि pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
कुलम् कुल pos=n,g=n,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
विनिपातितम् विनिपातय् pos=va,g=n,c=1,n=s,f=part
अवध्यानाम् अवध्य pos=a,g=m,c=6,n=p
वधम् वध pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
लोके लोक pos=n,g=m,c=7,n=s
प्राप्ताः प्राप् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
वचनीय वच् pos=va,comp=y,f=krtya
ताम् ता pos=n,g=f,c=2,n=s