Original

आत्मनो हि वयं दोषाद्विनष्टाः शाश्वतीः समाः ।प्रदहन्तो दिशः सर्वास्तेजसा भास्करा इव ॥ ३० ॥

Segmented

आत्मनो हि वयम् दोषाद् विनष्टाः शाश्वतीः समाः प्रदहन्तो दिशः सर्वाः तेजसा भास्करा इव

Analysis

Word Lemma Parse
आत्मनो आत्मन् pos=n,g=m,c=6,n=s
हि हि pos=i
वयम् मद् pos=n,g=,c=1,n=p
दोषाद् दोष pos=n,g=m,c=5,n=s
विनष्टाः विनश् pos=va,g=m,c=1,n=p,f=part
शाश्वतीः शाश्वत pos=a,g=f,c=2,n=p
समाः समा pos=n,g=f,c=2,n=p
प्रदहन्तो प्रदह् pos=va,g=m,c=1,n=p,f=part
दिशः दिश् pos=n,g=f,c=2,n=p
सर्वाः सर्व pos=n,g=f,c=2,n=p
तेजसा तेजस् pos=n,g=n,c=3,n=s
भास्करा भास्कर pos=n,g=m,c=1,n=p
इव इव pos=i