Original

यद्भैक्षमाचरिष्याम वृष्ण्यन्धकपुरे वयम् ।ज्ञातीन्निष्पुरुषान्कृत्वा नेमां प्राप्स्याम दुर्गतिम् ॥ ३ ॥

Segmented

यद् भैक्षम् आचरिष्याम वृष्णि-अन्धक-पुरे वयम् ज्ञातीन् निष्पुरुषान् कृत्वा न इमाम् प्राप्स्याम दुर्गतिम्

Analysis

Word Lemma Parse
यद् यत् pos=i
भैक्षम् भैक्ष pos=n,g=n,c=2,n=s
आचरिष्याम आचर् pos=v,p=1,n=p,l=lrn
वृष्णि वृष्णि pos=n,comp=y
अन्धक अन्धक pos=n,comp=y
पुरे पुर pos=n,g=n,c=7,n=s
वयम् मद् pos=n,g=,c=1,n=p
ज्ञातीन् ज्ञाति pos=n,g=m,c=2,n=p
निष्पुरुषान् निष्पुरुष pos=a,g=m,c=2,n=p
कृत्वा कृ pos=vi
pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
प्राप्स्याम प्राप् pos=v,p=1,n=p,l=lrn
दुर्गतिम् दुर्गति pos=n,g=f,c=2,n=s