Original

को हि बन्धुः कुलीनः संस्तथा ब्रूयात्सुहृज्जने ।यथासावुक्तवान्क्षुद्रो युयुत्सुर्वृष्णिसंनिधौ ॥ २९ ॥

Segmented

को हि बन्धुः कुलीनः सन् तथा ब्रूयात् सुहृद्-जने यथा असौ उक्तवान् क्षुद्रो युयुत्सुः वृष्णि-संनिधौ

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
हि हि pos=i
बन्धुः बन्धु pos=n,g=m,c=1,n=s
कुलीनः कुलीन pos=a,g=m,c=1,n=s
सन् अस् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
ब्रूयात् ब्रू pos=v,p=3,n=s,l=vidhilin
सुहृद् सुहृद् pos=n,comp=y
जने जन pos=n,g=m,c=7,n=s
यथा यथा pos=i
असौ अदस् pos=n,g=m,c=1,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
क्षुद्रो क्षुद्र pos=a,g=m,c=1,n=s
युयुत्सुः युयुत्सु pos=a,g=m,c=1,n=s
वृष्णि वृष्णि pos=n,comp=y
संनिधौ संनिधि pos=n,g=m,c=7,n=s