Original

इमौ वृद्धौ च शोकाग्नौ प्रक्षिप्य स सुयोधनः ।अस्मत्प्रद्वेषसंयुक्तः पापबुद्धिः सदैव हि ॥ २८ ॥

Segmented

इमौ वृद्धौ च शोक-अग्नौ प्रक्षिप्य स सुयोधनः मद्-प्रद्वेष-संयुक्तः पाप-बुद्धिः सदा एव हि

Analysis

Word Lemma Parse
इमौ इदम् pos=n,g=m,c=2,n=d
वृद्धौ वृद्ध pos=a,g=m,c=2,n=d
pos=i
शोक शोक pos=n,comp=y
अग्नौ अग्नि pos=n,g=m,c=7,n=s
प्रक्षिप्य प्रक्षिप् pos=vi
तद् pos=n,g=m,c=1,n=s
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s
मद् मद् pos=n,comp=y
प्रद्वेष प्रद्वेष pos=n,comp=y
संयुक्तः संयुज् pos=va,g=m,c=1,n=s,f=part
पाप पाप pos=a,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
सदा सदा pos=i
एव एव pos=i
हि हि pos=i