Original

तं पिता पुत्रगृद्धित्वादनुमेनेऽनये स्थितम् ।अनवेक्ष्यैव पितरं गाङ्गेयं विदुरं तथा ।असंशयं धृतराष्ट्रो यथैवाहं तथा गतः ॥ २६ ॥

Segmented

तम् पिता पुत्र-गृद्धिन्-त्वात् अनुमेने ऽनये स्थितम् अनवेक्ष्य एव पितरम् गाङ्गेयम् विदुरम् तथा असंशयम् धृतराष्ट्रो यथा एव अहम् तथा गतः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
पिता पितृ pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
गृद्धिन् गृद्धिन् pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
अनुमेने अनुमन् pos=v,p=3,n=s,l=lit
ऽनये अनय pos=n,g=m,c=7,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
अनवेक्ष्य अनवेक्ष्य pos=i
एव एव pos=i
पितरम् पितृ pos=n,g=m,c=2,n=s
गाङ्गेयम् गाङ्गेय pos=n,g=m,c=2,n=s
विदुरम् विदुर pos=n,g=m,c=2,n=s
तथा तथा pos=i
असंशयम् असंशयम् pos=i
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
यथा यथा pos=i
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
तथा तथा pos=i
गतः गम् pos=va,g=m,c=1,n=s,f=part