Original

ऋद्धिमस्मासु तां दृष्ट्वा विवर्णो हरिणः कृशः ।धृतराष्ट्रस्य नृपतेः सौबलेन निवेदितः ॥ २५ ॥

Segmented

ऋद्धिम् अस्मासु ताम् दृष्ट्वा विवर्णो हरिणः कृशः धृतराष्ट्रस्य नृपतेः सौबलेन निवेदितः

Analysis

Word Lemma Parse
ऋद्धिम् ऋद्धि pos=n,g=f,c=2,n=s
अस्मासु मद् pos=n,g=,c=7,n=p
ताम् तद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
विवर्णो विवर्ण pos=a,g=m,c=1,n=s
हरिणः हरिण pos=a,g=m,c=1,n=s
कृशः कृश pos=a,g=m,c=1,n=s
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
नृपतेः नृपति pos=n,g=m,c=6,n=s
सौबलेन सौबल pos=n,g=m,c=3,n=s
निवेदितः निवेदय् pos=va,g=m,c=1,n=s,f=part