Original

नामात्यसमितौ कथ्यं न च श्रुतवतां श्रुतम् ।न रत्नानि परार्ध्यानि न भूर्न द्रविणागमः ॥ २४ ॥

Segmented

न अमात्य-समितौ कथ्यम् न च श्रुतवताम् श्रुतम् न रत्नानि परार्ध्यानि न भूः न द्रविण-आगमः

Analysis

Word Lemma Parse
pos=i
अमात्य अमात्य pos=n,comp=y
समितौ समिति pos=n,g=f,c=7,n=s
कथ्यम् कथ् pos=va,g=n,c=1,n=s,f=krtya
pos=i
pos=i
श्रुतवताम् श्रुतवत् pos=a,g=m,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
pos=i
रत्नानि रत्न pos=n,g=n,c=1,n=p
परार्ध्यानि परार्ध्य pos=a,g=n,c=1,n=p
pos=i
भूः भू pos=n,g=f,c=1,n=s
pos=i
द्रविण द्रविण pos=n,comp=y
आगमः आगम pos=n,g=m,c=1,n=s