Original

सदैव निकृतिप्रज्ञो द्वेष्टा मायोपजीवनः ।मिथ्यावृत्तः स सततमस्मास्वनपकारिषु ॥ २२ ॥

Segmented

सदा एव निकृति-प्रज्ञः द्वेष्टा माया-उपजीवनः मिथ्या वृत्तः स सततम् अस्मासु अनपकारिन्

Analysis

Word Lemma Parse
सदा सदा pos=i
एव एव pos=i
निकृति निकृति pos=n,comp=y
प्रज्ञः प्रज्ञा pos=n,g=m,c=1,n=s
द्वेष्टा द्वेष्टृ pos=a,g=m,c=1,n=s
माया माया pos=n,comp=y
उपजीवनः उपजीवन pos=n,g=m,c=1,n=s
मिथ्या मिथ्या pos=i
वृत्तः वृत् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
सततम् सततम् pos=i
अस्मासु मद् pos=n,g=,c=7,n=p
अनपकारिन् अनपकारिन् pos=a,g=m,c=7,n=p