Original

संयुक्ताः काममन्युभ्यां क्रोधहर्षासमञ्जसाः ।न ते जन्मफलं किंचिद्भोक्तारो जातु कर्हिचित् ॥ १९ ॥

Segmented

संयुक्ताः काम-मन्यु क्रोध-हर्ष-असमञ्जसाः न ते जन्म-फलम् किंचिद् भोक्तारो जातु कर्हिचित्

Analysis

Word Lemma Parse
संयुक्ताः संयुज् pos=va,g=m,c=1,n=p,f=part
काम काम pos=n,comp=y
मन्यु मन्यु pos=n,g=m,c=3,n=d
क्रोध क्रोध pos=n,comp=y
हर्ष हर्ष pos=n,comp=y
असमञ्जसाः असमञ्जस pos=a,g=m,c=1,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p
जन्म जन्मन् pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
भोक्तारो भुज् pos=v,p=3,n=p,l=lrt
जातु जातु pos=i
कर्हिचित् कर्हिचित् pos=i