Original

यदैषामङ्ग पितरौ जातौ काममयाविव ।संजातबलरूपेषु तदैव निहता नृपाः ॥ १८ ॥

Segmented

यदा एषाम् अङ्ग पितरौ जातौ काम-मयौ इव संजात-बल-रूपेषु तदा एव निहता नृपाः

Analysis

Word Lemma Parse
यदा यदा pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
अङ्ग अङ्ग pos=i
पितरौ पितृ pos=n,g=m,c=1,n=d
जातौ जन् pos=va,g=m,c=1,n=d,f=part
काम काम pos=n,comp=y
मयौ मय pos=a,g=m,c=1,n=d
इव इव pos=i
संजात संजन् pos=va,comp=y,f=part
बल बल pos=n,comp=y
रूपेषु रूप pos=n,g=n,c=7,n=p
तदा तदा pos=i
एव एव pos=i
निहता निहन् pos=va,g=m,c=1,n=p,f=part
नृपाः नृप pos=n,g=m,c=1,n=p