Original

यदि स्वस्ति प्रजायन्ते जाता जीवन्ति वा यदि ।संभाविता जातबलास्ते दद्युर्यदि नः सुखम् ।इह चामुत्र चैवेति कृपणाः फलहेतुकाः ॥ १५ ॥

Segmented

यदि स्वस्ति प्रजायन्ते जाता जीवन्ति वा यदि संभाविता जात-बलाः ते दद्युः यदि नः सुखम् इह च अमुत्र च एव इति कृपणाः फल-हेतुकाः

Analysis

Word Lemma Parse
यदि यदि pos=i
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
प्रजायन्ते प्रजन् pos=v,p=3,n=p,l=lat
जाता जन् pos=va,g=m,c=1,n=p,f=part
जीवन्ति जीव् pos=v,p=3,n=p,l=lat
वा वा pos=i
यदि यदि pos=i
संभाविता सम्भावय् pos=va,g=m,c=1,n=p,f=part
जात जन् pos=va,comp=y,f=part
बलाः बल pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
दद्युः दा pos=v,p=3,n=p,l=vidhilin
यदि यदि pos=i
नः मद् pos=n,g=,c=4,n=p
सुखम् सुख pos=n,g=n,c=2,n=s
इह इह pos=i
pos=i
अमुत्र अमुत्र pos=i
pos=i
एव एव pos=i
इति इति pos=i
कृपणाः कृपण pos=a,g=m,c=1,n=p
फल फल pos=n,comp=y
हेतुकाः हेतुक pos=a,g=m,c=1,n=p