Original

उपवासैस्तथेज्याभिर्व्रतकौतुकमङ्गलैः ।लभन्ते मातरो गर्भांस्तान्मासान्दश बिभ्रति ॥ १४ ॥

Segmented

उपवासैः तथा इज्याभिः व्रत-कौतुकमङ्गलैः लभन्ते मातरो गर्भान् तान् मासान् दश बिभ्रति

Analysis

Word Lemma Parse
उपवासैः उपवास pos=n,g=m,c=3,n=p
तथा तथा pos=i
इज्याभिः इज्या pos=n,g=f,c=3,n=p
व्रत व्रत pos=n,comp=y
कौतुकमङ्गलैः कौतुकमङ्गल pos=n,g=m,c=3,n=p
लभन्ते लभ् pos=v,p=3,n=p,l=lat
मातरो मातृ pos=n,g=m,c=1,n=p
गर्भान् गर्भ pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
मासान् मास pos=n,g=m,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s
बिभ्रति भृ pos=v,p=3,n=p,l=lat