Original

बहु कल्याणमिच्छन्त ईहन्ते पितरः सुतान् ।तपसा ब्रह्मचर्येण वन्दनेन तितिक्षया ॥ १३ ॥

Segmented

बहु कल्याणम् इच्छन्त ईहन्ते पितरः सुतान् तपसा ब्रह्मचर्येण वन्दनेन तितिक्षया

Analysis

Word Lemma Parse
बहु बहु pos=a,g=n,c=2,n=s
कल्याणम् कल्याण pos=a,g=n,c=2,n=s
इच्छन्त इष् pos=v,p=3,n=p,l=lat
ईहन्ते ईह् pos=v,p=3,n=p,l=lat
पितरः पितृ pos=n,g=,c=1,n=p
सुतान् सुत pos=n,g=m,c=2,n=p
तपसा तपस् pos=n,g=n,c=3,n=s
ब्रह्मचर्येण ब्रह्मचर्य pos=n,g=n,c=3,n=s
वन्दनेन वन्दन pos=n,g=n,c=3,n=s
तितिक्षया तितिक्षा pos=n,g=f,c=3,n=s