Original

न पृथिव्या सकलया न सुवर्णस्य राशिभिः ।न गवाश्वेन सर्वेण ते त्याज्या य इमे हताः ॥ ११ ॥

Segmented

न पृथिव्या सकलया न सुवर्णस्य राशिभिः न गो-अश्वेन सर्वेण ते त्याज्या य इमे हताः

Analysis

Word Lemma Parse
pos=i
पृथिव्या पृथिवी pos=n,g=f,c=3,n=s
सकलया सकल pos=a,g=f,c=3,n=s
pos=i
सुवर्णस्य सुवर्ण pos=n,g=n,c=6,n=s
राशिभिः राशि pos=n,g=m,c=3,n=p
pos=i
गो गो pos=n,comp=y
अश्वेन अश्व pos=n,g=m,c=3,n=s
सर्वेण सर्व pos=n,g=m,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
त्याज्या त्यज् pos=va,g=m,c=1,n=p,f=krtya
यद् pos=n,g=m,c=1,n=p
इमे इदम् pos=n,g=m,c=1,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part