Original

आमिषे गृध्यमानानामशुनां नः शुनामिव ।आमिषं चैव नो नष्टमामिषस्य च भोजिनः ॥ १० ॥

Segmented

आमिषे गृध्यमानानाम् अशुनाम् नः शुनाम् इव आमिषम् च एव नो नष्टम् आमिषस्य च भोजिनः

Analysis

Word Lemma Parse
आमिषे आमिष pos=n,g=n,c=7,n=s
गृध्यमानानाम् गृध् pos=va,g=m,c=6,n=p,f=part
अशुनाम् अश्वन् pos=n,g=,c=6,n=p
नः मद् pos=n,g=,c=6,n=p
शुनाम् श्वन् pos=n,g=,c=6,n=p
इव इव pos=i
आमिषम् आमिष pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
नो मद् pos=n,g=,c=6,n=p
नष्टम् नश् pos=va,g=n,c=1,n=s,f=part
आमिषस्य आमिष pos=n,g=n,c=6,n=s
pos=i
भोजिनः भोजिन् pos=a,g=m,c=1,n=p